-->

नवग्रह स्तोत्रम्

नवीन कुमार झा
0

 💐🌿॥ नवग्रह स्तोत्र  ॥*🌿💐


*जपाकुसुम संकाशं  काश्यपेयं महद्युतिं । तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥ (रवि)*


*दधिशंख तुषाराभं  क्षीरोदार्णव संभवं । नमामि शशिनं सोंमं  शंभोर्मुकुट भूषणं ॥ (चंद्र)*


*धरणीगर्भ संभूतं  विद्युत्कांतीं समप्रभं । कुमारं शक्तिहस्तंच  मंगलं प्रणमाम्यहं ॥ (मंगळ)*


*प्रियंगुकलिका शामं  रूपेणा प्रतिमं बुधं । सौम्यं सौम्य गुणपेतं  तं बुधं प्रणमाम्यहं ॥ (बुध)*


*देवानांच ऋषिणांच  गुरुंकांचन सन्निभं । बुद्धिभूतं त्रिलोकेशं  तं नमामि बृहस्पतिं ॥ (गुरु)*


*हिमकुंद मृणालाभं  दैत्यानां परमं गुरूं । सर्वशास्त्र प्रवक्तारं  भार्गवं प्रणमाम्यहं ॥  (शुक्र)*


*नीलांजन समाभासं  रविपुत्रं यमाग्रजं । छायामार्तंड संभूतं  तं नमामि शनैश्वरं ॥  (शनि)*


*अर्धकायं महावीर्यं  चंद्रादित्य विमर्दनं । सिंहिका गर्भसंभूतं  तं राहूं प्रणमाम्यहं ॥  (राहू)*


*पलाशपुष्प संकाशं  तारका ग्रह मस्तकं । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥  (केतु)*


*फलश्रुति :*


*इति व्यासमुखोदगीतं  य पठेत सुसमाहितं ।*


*दिवा वा यदि वा रात्रौ  विघ्नशांतिर्भविष्यति ॥*

*नर, नारी, नृपाणांच। भवेत् दु:स्वप्न नाशनं ॥*

*ऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं ॥*

*ग्रह नक्षत्रजा पीडास्तस्कराग्नि समुद्भवा ।*

*ता: सर्वा: प्रशमं यान्ति व्यासो ब्रुतेन संशय: ॥*


*इति श्री व्यासविरचित ।*

*आदित्यादि नवग्रह स्तोत्रं संपूर्णं ॥*



एक टिप्पणी भेजें

0टिप्पणियाँ
एक टिप्पणी भेजें (0)